Pratītyasamutpādahṛdayakārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रतीत्यसमुत्पादहृदयकारिका

pratītyasamutpādahṛdayakārikā

nāgārjunakṛtā

dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|

te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat||1||

ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca|

śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ||2||

tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ|

traya udbhavanti bhūyastadeva [tu] bhramati bhavacakram||3||

hetuphalañca [hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ|

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||

svādhyāyadīpamudrādarpaṇaghoṣa'rkakāntabījāmlaiḥ|

skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||

ya ucchedaṃ prakalpayatyatisūkṣme'pi vastuni|

pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||

nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||7||

pratītyasamutpādahṛdayakārikā

ācārya nāgārjunakṛtā

samāptā|